सञ्जय उवाच
एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः ।
दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥ ९ ॥

शब्दार्थ

सञ्जयःउवाच – संजय ने कहा; एवम् – इस प्रकार; उक्त्वा – कहकर; ततः – तत्पश्चात्; राजन् – हे राजा; महा-योग-ईश्वरः – परा शक्तिशाली योगी; हरिः – भगवान् कृष्ण ने; दर्शयाम् आस – दिखलाया; पार्थाय – अर्जुन को; परमम् – दिव्य; रूपम् ऐश्वरम् – विश्वरूप ।

भावार्थ

संजय ने कहा - हे राजा! इस प्रकार कहकर महायोगेश्वर भगवान् ने अर्जुन को अपना विश्वरूप दिखलाया ।