ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ १३ ॥

शब्दार्थ

ततः-तत्पश्चात्; शङ्खाः-शंख; -भी; भेर्यः- बड़े-बड़े ढोल, नगाड़े; -तथा; पणव-आनक-ढोल तथा मृदंग; गो-मुखाः-शृंग; सहसा–अचानक; एव–निश्चय ही; अभ्यहन्यन्त–एकसाथ बजाये गये; सः-वह; शब्दः-समवेत स्वर; तुमुलः - कोलाहलपूर्ण; अभवत्-हो गया ।

भावार्थ

तत्पश्चात् शंख, नगाड़े, बिगुल, तुरही तथा सींग सहसा एकसाथ बज उठे । वह समवेत स्वर अत्यन्त कोलाहलपूर्ण था ।